Declension table of ?vṛthākulasamācāra

Deva

NeuterSingularDualPlural
Nominativevṛthākulasamācāram vṛthākulasamācāre vṛthākulasamācārāṇi
Vocativevṛthākulasamācāra vṛthākulasamācāre vṛthākulasamācārāṇi
Accusativevṛthākulasamācāram vṛthākulasamācāre vṛthākulasamācārāṇi
Instrumentalvṛthākulasamācāreṇa vṛthākulasamācārābhyām vṛthākulasamācāraiḥ
Dativevṛthākulasamācārāya vṛthākulasamācārābhyām vṛthākulasamācārebhyaḥ
Ablativevṛthākulasamācārāt vṛthākulasamācārābhyām vṛthākulasamācārebhyaḥ
Genitivevṛthākulasamācārasya vṛthākulasamācārayoḥ vṛthākulasamācārāṇām
Locativevṛthākulasamācāre vṛthākulasamācārayoḥ vṛthākulasamācāreṣu

Compound vṛthākulasamācāra -

Adverb -vṛthākulasamācāram -vṛthākulasamācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria