Declension table of ?vṛthākulasamācāra

Deva

MasculineSingularDualPlural
Nominativevṛthākulasamācāraḥ vṛthākulasamācārau vṛthākulasamācārāḥ
Vocativevṛthākulasamācāra vṛthākulasamācārau vṛthākulasamācārāḥ
Accusativevṛthākulasamācāram vṛthākulasamācārau vṛthākulasamācārān
Instrumentalvṛthākulasamācāreṇa vṛthākulasamācārābhyām vṛthākulasamācāraiḥ vṛthākulasamācārebhiḥ
Dativevṛthākulasamācārāya vṛthākulasamācārābhyām vṛthākulasamācārebhyaḥ
Ablativevṛthākulasamācārāt vṛthākulasamācārābhyām vṛthākulasamācārebhyaḥ
Genitivevṛthākulasamācārasya vṛthākulasamācārayoḥ vṛthākulasamācārāṇām
Locativevṛthākulasamācāre vṛthākulasamācārayoḥ vṛthākulasamācāreṣu

Compound vṛthākulasamācāra -

Adverb -vṛthākulasamācāram -vṛthākulasamācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria