Declension table of ?vṛthājanman

Deva

NeuterSingularDualPlural
Nominativevṛthājanma vṛthājanmanī vṛthājanmāni
Vocativevṛthājanman vṛthājanma vṛthājanmanī vṛthājanmāni
Accusativevṛthājanma vṛthājanmanī vṛthājanmāni
Instrumentalvṛthājanmanā vṛthājanmabhyām vṛthājanmabhiḥ
Dativevṛthājanmane vṛthājanmabhyām vṛthājanmabhyaḥ
Ablativevṛthājanmanaḥ vṛthājanmabhyām vṛthājanmabhyaḥ
Genitivevṛthājanmanaḥ vṛthājanmanoḥ vṛthājanmanām
Locativevṛthājanmani vṛthājanmanoḥ vṛthājanmasu

Compound vṛthājanma -

Adverb -vṛthājanma -vṛthājanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria