Declension table of ?vṛthājāta

Deva

NeuterSingularDualPlural
Nominativevṛthājātam vṛthājāte vṛthājātāni
Vocativevṛthājāta vṛthājāte vṛthājātāni
Accusativevṛthājātam vṛthājāte vṛthājātāni
Instrumentalvṛthājātena vṛthājātābhyām vṛthājātaiḥ
Dativevṛthājātāya vṛthājātābhyām vṛthājātebhyaḥ
Ablativevṛthājātāt vṛthājātābhyām vṛthājātebhyaḥ
Genitivevṛthājātasya vṛthājātayoḥ vṛthājātānām
Locativevṛthājāte vṛthājātayoḥ vṛthājāteṣu

Compound vṛthājāta -

Adverb -vṛthājātam -vṛthājātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria