Declension table of ?vṛthādāna

Deva

NeuterSingularDualPlural
Nominativevṛthādānam vṛthādāne vṛthādānāni
Vocativevṛthādāna vṛthādāne vṛthādānāni
Accusativevṛthādānam vṛthādāne vṛthādānāni
Instrumentalvṛthādānena vṛthādānābhyām vṛthādānaiḥ
Dativevṛthādānāya vṛthādānābhyām vṛthādānebhyaḥ
Ablativevṛthādānāt vṛthādānābhyām vṛthādānebhyaḥ
Genitivevṛthādānasya vṛthādānayoḥ vṛthādānānām
Locativevṛthādāne vṛthādānayoḥ vṛthādāneṣu

Compound vṛthādāna -

Adverb -vṛthādānam -vṛthādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria