Declension table of ?vṛthācheda

Deva

MasculineSingularDualPlural
Nominativevṛthāchedaḥ vṛthāchedau vṛthāchedāḥ
Vocativevṛthācheda vṛthāchedau vṛthāchedāḥ
Accusativevṛthāchedam vṛthāchedau vṛthāchedān
Instrumentalvṛthāchedena vṛthāchedābhyām vṛthāchedaiḥ vṛthāchedebhiḥ
Dativevṛthāchedāya vṛthāchedābhyām vṛthāchedebhyaḥ
Ablativevṛthāchedāt vṛthāchedābhyām vṛthāchedebhyaḥ
Genitivevṛthāchedasya vṛthāchedayoḥ vṛthāchedānām
Locativevṛthāchede vṛthāchedayoḥ vṛthāchedeṣu

Compound vṛthācheda -

Adverb -vṛthāchedam -vṛthāchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria