Declension table of ?vṛthācāra

Deva

MasculineSingularDualPlural
Nominativevṛthācāraḥ vṛthācārau vṛthācārāḥ
Vocativevṛthācāra vṛthācārau vṛthācārāḥ
Accusativevṛthācāram vṛthācārau vṛthācārān
Instrumentalvṛthācāreṇa vṛthācārābhyām vṛthācāraiḥ vṛthācārebhiḥ
Dativevṛthācārāya vṛthācārābhyām vṛthācārebhyaḥ
Ablativevṛthācārāt vṛthācārābhyām vṛthācārebhyaḥ
Genitivevṛthācārasya vṛthācārayoḥ vṛthācārāṇām
Locativevṛthācāre vṛthācārayoḥ vṛthācāreṣu

Compound vṛthācāra -

Adverb -vṛthācāram -vṛthācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria