Declension table of ?vṛthābhogā

Deva

FeminineSingularDualPlural
Nominativevṛthābhogā vṛthābhoge vṛthābhogāḥ
Vocativevṛthābhoge vṛthābhoge vṛthābhogāḥ
Accusativevṛthābhogām vṛthābhoge vṛthābhogāḥ
Instrumentalvṛthābhogayā vṛthābhogābhyām vṛthābhogābhiḥ
Dativevṛthābhogāyai vṛthābhogābhyām vṛthābhogābhyaḥ
Ablativevṛthābhogāyāḥ vṛthābhogābhyām vṛthābhogābhyaḥ
Genitivevṛthābhogāyāḥ vṛthābhogayoḥ vṛthābhogānām
Locativevṛthābhogāyām vṛthābhogayoḥ vṛthābhogāsu

Adverb -vṛthābhogam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria