Declension table of ?vṛthāṣah

Deva

NeuterSingularDualPlural
Nominativevṛthāṣaṭ vṛthāṣahī vṛthāṣaṃhi
Vocativevṛthāṣaṭ vṛthāṣahī vṛthāṣaṃhi
Accusativevṛthāṣaṭ vṛthāṣahī vṛthāṣaṃhi
Instrumentalvṛthāṣahā vṛthāṣaḍbhyām vṛthāṣaḍbhiḥ
Dativevṛthāṣahe vṛthāṣaḍbhyām vṛthāṣaḍbhyaḥ
Ablativevṛthāṣahaḥ vṛthāṣaḍbhyām vṛthāṣaḍbhyaḥ
Genitivevṛthāṣahaḥ vṛthāṣahoḥ vṛthāṣahām
Locativevṛthāṣahi vṛthāṣahoḥ vṛthāṣaṭsu

Compound vṛthāṣaṭ -

Adverb -vṛthāṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria