Declension table of ?vṛthāṣah

Deva

MasculineSingularDualPlural
Nominativevṛthāṣaṭ vṛthāṣahau vṛthāṣahaḥ
Vocativevṛthāṣaṭ vṛthāṣahau vṛthāṣahaḥ
Accusativevṛthāṣaham vṛthāṣahau vṛthāṣahaḥ
Instrumentalvṛthāṣahā vṛthāṣaḍbhyām vṛthāṣaḍbhiḥ
Dativevṛthāṣahe vṛthāṣaḍbhyām vṛthāṣaḍbhyaḥ
Ablativevṛthāṣahaḥ vṛthāṣaḍbhyām vṛthāṣaḍbhyaḥ
Genitivevṛthāṣahaḥ vṛthāṣahoḥ vṛthāṣahām
Locativevṛthāṣahi vṛthāṣahoḥ vṛthāṣaṭsu

Compound vṛthāṣaṭ -

Adverb -vṛthāṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria