Declension table of ?vṛtakṣaya

Deva

MasculineSingularDualPlural
Nominativevṛtakṣayaḥ vṛtakṣayau vṛtakṣayāḥ
Vocativevṛtakṣaya vṛtakṣayau vṛtakṣayāḥ
Accusativevṛtakṣayam vṛtakṣayau vṛtakṣayān
Instrumentalvṛtakṣayeṇa vṛtakṣayābhyām vṛtakṣayaiḥ vṛtakṣayebhiḥ
Dativevṛtakṣayāya vṛtakṣayābhyām vṛtakṣayebhyaḥ
Ablativevṛtakṣayāt vṛtakṣayābhyām vṛtakṣayebhyaḥ
Genitivevṛtakṣayasya vṛtakṣayayoḥ vṛtakṣayāṇām
Locativevṛtakṣaye vṛtakṣayayoḥ vṛtakṣayeṣu

Compound vṛtakṣaya -

Adverb -vṛtakṣayam -vṛtakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria