Declension table of ?vṛtañcayā

Deva

FeminineSingularDualPlural
Nominativevṛtañcayā vṛtañcaye vṛtañcayāḥ
Vocativevṛtañcaye vṛtañcaye vṛtañcayāḥ
Accusativevṛtañcayām vṛtañcaye vṛtañcayāḥ
Instrumentalvṛtañcayayā vṛtañcayābhyām vṛtañcayābhiḥ
Dativevṛtañcayāyai vṛtañcayābhyām vṛtañcayābhyaḥ
Ablativevṛtañcayāyāḥ vṛtañcayābhyām vṛtañcayābhyaḥ
Genitivevṛtañcayāyāḥ vṛtañcayayoḥ vṛtañcayānām
Locativevṛtañcayāyām vṛtañcayayoḥ vṛtañcayāsu

Adverb -vṛtañcayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria