Declension table of ?vṛta

Deva

NeuterSingularDualPlural
Nominativevṛtam vṛte vṛtāni
Vocativevṛta vṛte vṛtāni
Accusativevṛtam vṛte vṛtāni
Instrumentalvṛtena vṛtābhyām vṛtaiḥ
Dativevṛtāya vṛtābhyām vṛtebhyaḥ
Ablativevṛtāt vṛtābhyām vṛtebhyaḥ
Genitivevṛtasya vṛtayoḥ vṛtānām
Locativevṛte vṛtayoḥ vṛteṣu

Compound vṛta -

Adverb -vṛtam -vṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria