Declension table of ?vṛntayamaka

Deva

NeuterSingularDualPlural
Nominativevṛntayamakam vṛntayamake vṛntayamakāni
Vocativevṛntayamaka vṛntayamake vṛntayamakāni
Accusativevṛntayamakam vṛntayamake vṛntayamakāni
Instrumentalvṛntayamakena vṛntayamakābhyām vṛntayamakaiḥ
Dativevṛntayamakāya vṛntayamakābhyām vṛntayamakebhyaḥ
Ablativevṛntayamakāt vṛntayamakābhyām vṛntayamakebhyaḥ
Genitivevṛntayamakasya vṛntayamakayoḥ vṛntayamakānām
Locativevṛntayamake vṛntayamakayoḥ vṛntayamakeṣu

Compound vṛntayamaka -

Adverb -vṛntayamakam -vṛntayamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria