Declension table of ?vṛntatumbī

Deva

FeminineSingularDualPlural
Nominativevṛntatumbī vṛntatumbyau vṛntatumbyaḥ
Vocativevṛntatumbi vṛntatumbyau vṛntatumbyaḥ
Accusativevṛntatumbīm vṛntatumbyau vṛntatumbīḥ
Instrumentalvṛntatumbyā vṛntatumbībhyām vṛntatumbībhiḥ
Dativevṛntatumbyai vṛntatumbībhyām vṛntatumbībhyaḥ
Ablativevṛntatumbyāḥ vṛntatumbībhyām vṛntatumbībhyaḥ
Genitivevṛntatumbyāḥ vṛntatumbyoḥ vṛntatumbīnām
Locativevṛntatumbyām vṛntatumbyoḥ vṛntatumbīṣu

Compound vṛntatumbi - vṛntatumbī -

Adverb -vṛntatumbi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria