Declension table of ?vṛntaphala

Deva

NeuterSingularDualPlural
Nominativevṛntaphalam vṛntaphale vṛntaphalāni
Vocativevṛntaphala vṛntaphale vṛntaphalāni
Accusativevṛntaphalam vṛntaphale vṛntaphalāni
Instrumentalvṛntaphalena vṛntaphalābhyām vṛntaphalaiḥ
Dativevṛntaphalāya vṛntaphalābhyām vṛntaphalebhyaḥ
Ablativevṛntaphalāt vṛntaphalābhyām vṛntaphalebhyaḥ
Genitivevṛntaphalasya vṛntaphalayoḥ vṛntaphalānām
Locativevṛntaphale vṛntaphalayoḥ vṛntaphaleṣu

Compound vṛntaphala -

Adverb -vṛntaphalam -vṛntaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria