Declension table of ?vṛntā

Deva

FeminineSingularDualPlural
Nominativevṛntā vṛnte vṛntāḥ
Vocativevṛnte vṛnte vṛntāḥ
Accusativevṛntām vṛnte vṛntāḥ
Instrumentalvṛntayā vṛntābhyām vṛntābhiḥ
Dativevṛntāyai vṛntābhyām vṛntābhyaḥ
Ablativevṛntāyāḥ vṛntābhyām vṛntābhyaḥ
Genitivevṛntāyāḥ vṛntayoḥ vṛntānām
Locativevṛntāyām vṛntayoḥ vṛntāsu

Adverb -vṛntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria