Declension table of ?vṛndinī

Deva

FeminineSingularDualPlural
Nominativevṛndinī vṛndinyau vṛndinyaḥ
Vocativevṛndini vṛndinyau vṛndinyaḥ
Accusativevṛndinīm vṛndinyau vṛndinīḥ
Instrumentalvṛndinyā vṛndinībhyām vṛndinībhiḥ
Dativevṛndinyai vṛndinībhyām vṛndinībhyaḥ
Ablativevṛndinyāḥ vṛndinībhyām vṛndinībhyaḥ
Genitivevṛndinyāḥ vṛndinyoḥ vṛndinīnām
Locativevṛndinyām vṛndinyoḥ vṛndinīṣu

Compound vṛndini - vṛndinī -

Adverb -vṛndini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria