Declension table of ?vṛndīyasā

Deva

FeminineSingularDualPlural
Nominativevṛndīyasā vṛndīyase vṛndīyasāḥ
Vocativevṛndīyase vṛndīyase vṛndīyasāḥ
Accusativevṛndīyasām vṛndīyase vṛndīyasāḥ
Instrumentalvṛndīyasayā vṛndīyasābhyām vṛndīyasābhiḥ
Dativevṛndīyasāyai vṛndīyasābhyām vṛndīyasābhyaḥ
Ablativevṛndīyasāyāḥ vṛndīyasābhyām vṛndīyasābhyaḥ
Genitivevṛndīyasāyāḥ vṛndīyasayoḥ vṛndīyasānām
Locativevṛndīyasāyām vṛndīyasayoḥ vṛndīyasāsu

Adverb -vṛndīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria