Declension table of ?vṛndiṣṭhā

Deva

FeminineSingularDualPlural
Nominativevṛndiṣṭhā vṛndiṣṭhe vṛndiṣṭhāḥ
Vocativevṛndiṣṭhe vṛndiṣṭhe vṛndiṣṭhāḥ
Accusativevṛndiṣṭhām vṛndiṣṭhe vṛndiṣṭhāḥ
Instrumentalvṛndiṣṭhayā vṛndiṣṭhābhyām vṛndiṣṭhābhiḥ
Dativevṛndiṣṭhāyai vṛndiṣṭhābhyām vṛndiṣṭhābhyaḥ
Ablativevṛndiṣṭhāyāḥ vṛndiṣṭhābhyām vṛndiṣṭhābhyaḥ
Genitivevṛndiṣṭhāyāḥ vṛndiṣṭhayoḥ vṛndiṣṭhānām
Locativevṛndiṣṭhāyām vṛndiṣṭhayoḥ vṛndiṣṭhāsu

Adverb -vṛndiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria