Declension table of ?vṛndiṣṭha

Deva

NeuterSingularDualPlural
Nominativevṛndiṣṭham vṛndiṣṭhe vṛndiṣṭhāni
Vocativevṛndiṣṭha vṛndiṣṭhe vṛndiṣṭhāni
Accusativevṛndiṣṭham vṛndiṣṭhe vṛndiṣṭhāni
Instrumentalvṛndiṣṭhena vṛndiṣṭhābhyām vṛndiṣṭhaiḥ
Dativevṛndiṣṭhāya vṛndiṣṭhābhyām vṛndiṣṭhebhyaḥ
Ablativevṛndiṣṭhāt vṛndiṣṭhābhyām vṛndiṣṭhebhyaḥ
Genitivevṛndiṣṭhasya vṛndiṣṭhayoḥ vṛndiṣṭhānām
Locativevṛndiṣṭhe vṛndiṣṭhayoḥ vṛndiṣṭheṣu

Compound vṛndiṣṭha -

Adverb -vṛndiṣṭham -vṛndiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria