Declension table of ?vṛndiṣṭha

Deva

MasculineSingularDualPlural
Nominativevṛndiṣṭhaḥ vṛndiṣṭhau vṛndiṣṭhāḥ
Vocativevṛndiṣṭha vṛndiṣṭhau vṛndiṣṭhāḥ
Accusativevṛndiṣṭham vṛndiṣṭhau vṛndiṣṭhān
Instrumentalvṛndiṣṭhena vṛndiṣṭhābhyām vṛndiṣṭhaiḥ vṛndiṣṭhebhiḥ
Dativevṛndiṣṭhāya vṛndiṣṭhābhyām vṛndiṣṭhebhyaḥ
Ablativevṛndiṣṭhāt vṛndiṣṭhābhyām vṛndiṣṭhebhyaḥ
Genitivevṛndiṣṭhasya vṛndiṣṭhayoḥ vṛndiṣṭhānām
Locativevṛndiṣṭhe vṛndiṣṭhayoḥ vṛndiṣṭheṣu

Compound vṛndiṣṭha -

Adverb -vṛndiṣṭham -vṛndiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria