Declension table of ?vṛndara

Deva

NeuterSingularDualPlural
Nominativevṛndaram vṛndare vṛndarāṇi
Vocativevṛndara vṛndare vṛndarāṇi
Accusativevṛndaram vṛndare vṛndarāṇi
Instrumentalvṛndareṇa vṛndarābhyām vṛndaraiḥ
Dativevṛndarāya vṛndarābhyām vṛndarebhyaḥ
Ablativevṛndarāt vṛndarābhyām vṛndarebhyaḥ
Genitivevṛndarasya vṛndarayoḥ vṛndarāṇām
Locativevṛndare vṛndarayoḥ vṛndareṣu

Compound vṛndara -

Adverb -vṛndaram -vṛndarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria