Declension table of ?vṛndara

Deva

MasculineSingularDualPlural
Nominativevṛndaraḥ vṛndarau vṛndarāḥ
Vocativevṛndara vṛndarau vṛndarāḥ
Accusativevṛndaram vṛndarau vṛndarān
Instrumentalvṛndareṇa vṛndarābhyām vṛndaraiḥ vṛndarebhiḥ
Dativevṛndarāya vṛndarābhyām vṛndarebhyaḥ
Ablativevṛndarāt vṛndarābhyām vṛndarebhyaḥ
Genitivevṛndarasya vṛndarayoḥ vṛndarāṇām
Locativevṛndare vṛndarayoḥ vṛndareṣu

Compound vṛndara -

Adverb -vṛndaram -vṛndarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria