Declension table of ?vṛndamayī

Deva

FeminineSingularDualPlural
Nominativevṛndamayī vṛndamayyau vṛndamayyaḥ
Vocativevṛndamayi vṛndamayyau vṛndamayyaḥ
Accusativevṛndamayīm vṛndamayyau vṛndamayīḥ
Instrumentalvṛndamayyā vṛndamayībhyām vṛndamayībhiḥ
Dativevṛndamayyai vṛndamayībhyām vṛndamayībhyaḥ
Ablativevṛndamayyāḥ vṛndamayībhyām vṛndamayībhyaḥ
Genitivevṛndamayyāḥ vṛndamayyoḥ vṛndamayīnām
Locativevṛndamayyām vṛndamayyoḥ vṛndamayīṣu

Compound vṛndamayi - vṛndamayī -

Adverb -vṛndamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria