Declension table of ?vṛndamaya

Deva

NeuterSingularDualPlural
Nominativevṛndamayam vṛndamaye vṛndamayāni
Vocativevṛndamaya vṛndamaye vṛndamayāni
Accusativevṛndamayam vṛndamaye vṛndamayāni
Instrumentalvṛndamayena vṛndamayābhyām vṛndamayaiḥ
Dativevṛndamayāya vṛndamayābhyām vṛndamayebhyaḥ
Ablativevṛndamayāt vṛndamayābhyām vṛndamayebhyaḥ
Genitivevṛndamayasya vṛndamayayoḥ vṛndamayānām
Locativevṛndamaye vṛndamayayoḥ vṛndamayeṣu

Compound vṛndamaya -

Adverb -vṛndamayam -vṛndamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria