Declension table of ?vṛndamaya

Deva

MasculineSingularDualPlural
Nominativevṛndamayaḥ vṛndamayau vṛndamayāḥ
Vocativevṛndamaya vṛndamayau vṛndamayāḥ
Accusativevṛndamayam vṛndamayau vṛndamayān
Instrumentalvṛndamayena vṛndamayābhyām vṛndamayaiḥ vṛndamayebhiḥ
Dativevṛndamayāya vṛndamayābhyām vṛndamayebhyaḥ
Ablativevṛndamayāt vṛndamayābhyām vṛndamayebhyaḥ
Genitivevṛndamayasya vṛndamayayoḥ vṛndamayānām
Locativevṛndamaye vṛndamayayoḥ vṛndamayeṣu

Compound vṛndamaya -

Adverb -vṛndamayam -vṛndamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria