Declension table of ?vṛndagāyaka

Deva

MasculineSingularDualPlural
Nominativevṛndagāyakaḥ vṛndagāyakau vṛndagāyakāḥ
Vocativevṛndagāyaka vṛndagāyakau vṛndagāyakāḥ
Accusativevṛndagāyakam vṛndagāyakau vṛndagāyakān
Instrumentalvṛndagāyakena vṛndagāyakābhyām vṛndagāyakaiḥ vṛndagāyakebhiḥ
Dativevṛndagāyakāya vṛndagāyakābhyām vṛndagāyakebhyaḥ
Ablativevṛndagāyakāt vṛndagāyakābhyām vṛndagāyakebhyaḥ
Genitivevṛndagāyakasya vṛndagāyakayoḥ vṛndagāyakānām
Locativevṛndagāyake vṛndagāyakayoḥ vṛndagāyakeṣu

Compound vṛndagāyaka -

Adverb -vṛndagāyakam -vṛndagāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria