Declension table of ?vṛndāvanī

Deva

FeminineSingularDualPlural
Nominativevṛndāvanī vṛndāvanyau vṛndāvanyaḥ
Vocativevṛndāvani vṛndāvanyau vṛndāvanyaḥ
Accusativevṛndāvanīm vṛndāvanyau vṛndāvanīḥ
Instrumentalvṛndāvanyā vṛndāvanībhyām vṛndāvanībhiḥ
Dativevṛndāvanyai vṛndāvanībhyām vṛndāvanībhyaḥ
Ablativevṛndāvanyāḥ vṛndāvanībhyām vṛndāvanībhyaḥ
Genitivevṛndāvanyāḥ vṛndāvanyoḥ vṛndāvanīnām
Locativevṛndāvanyām vṛndāvanyoḥ vṛndāvanīṣu

Compound vṛndāvani - vṛndāvanī -

Adverb -vṛndāvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria