Declension table of ?vṛndāvaneśvarī

Deva

FeminineSingularDualPlural
Nominativevṛndāvaneśvarī vṛndāvaneśvaryau vṛndāvaneśvaryaḥ
Vocativevṛndāvaneśvari vṛndāvaneśvaryau vṛndāvaneśvaryaḥ
Accusativevṛndāvaneśvarīm vṛndāvaneśvaryau vṛndāvaneśvarīḥ
Instrumentalvṛndāvaneśvaryā vṛndāvaneśvarībhyām vṛndāvaneśvarībhiḥ
Dativevṛndāvaneśvaryai vṛndāvaneśvarībhyām vṛndāvaneśvarībhyaḥ
Ablativevṛndāvaneśvaryāḥ vṛndāvaneśvarībhyām vṛndāvaneśvarībhyaḥ
Genitivevṛndāvaneśvaryāḥ vṛndāvaneśvaryoḥ vṛndāvaneśvarīṇām
Locativevṛndāvaneśvaryām vṛndāvaneśvaryoḥ vṛndāvaneśvarīṣu

Compound vṛndāvaneśvari - vṛndāvaneśvarī -

Adverb -vṛndāvaneśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria