Declension table of ?vṛndāvaneśvara

Deva

MasculineSingularDualPlural
Nominativevṛndāvaneśvaraḥ vṛndāvaneśvarau vṛndāvaneśvarāḥ
Vocativevṛndāvaneśvara vṛndāvaneśvarau vṛndāvaneśvarāḥ
Accusativevṛndāvaneśvaram vṛndāvaneśvarau vṛndāvaneśvarān
Instrumentalvṛndāvaneśvareṇa vṛndāvaneśvarābhyām vṛndāvaneśvaraiḥ vṛndāvaneśvarebhiḥ
Dativevṛndāvaneśvarāya vṛndāvaneśvarābhyām vṛndāvaneśvarebhyaḥ
Ablativevṛndāvaneśvarāt vṛndāvaneśvarābhyām vṛndāvaneśvarebhyaḥ
Genitivevṛndāvaneśvarasya vṛndāvaneśvarayoḥ vṛndāvaneśvarāṇām
Locativevṛndāvaneśvare vṛndāvaneśvarayoḥ vṛndāvaneśvareṣu

Compound vṛndāvaneśvara -

Adverb -vṛndāvaneśvaram -vṛndāvaneśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria