Declension table of ?vṛndāvaneśa

Deva

MasculineSingularDualPlural
Nominativevṛndāvaneśaḥ vṛndāvaneśau vṛndāvaneśāḥ
Vocativevṛndāvaneśa vṛndāvaneśau vṛndāvaneśāḥ
Accusativevṛndāvaneśam vṛndāvaneśau vṛndāvaneśān
Instrumentalvṛndāvaneśena vṛndāvaneśābhyām vṛndāvaneśaiḥ vṛndāvaneśebhiḥ
Dativevṛndāvaneśāya vṛndāvaneśābhyām vṛndāvaneśebhyaḥ
Ablativevṛndāvaneśāt vṛndāvaneśābhyām vṛndāvaneśebhyaḥ
Genitivevṛndāvaneśasya vṛndāvaneśayoḥ vṛndāvaneśānām
Locativevṛndāvaneśe vṛndāvaneśayoḥ vṛndāvaneśeṣu

Compound vṛndāvaneśa -

Adverb -vṛndāvaneśam -vṛndāvaneśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria