Declension table of ?vṛndāvanavarṇanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛndāvanavarṇanam | vṛndāvanavarṇane | vṛndāvanavarṇanāni |
Vocative | vṛndāvanavarṇana | vṛndāvanavarṇane | vṛndāvanavarṇanāni |
Accusative | vṛndāvanavarṇanam | vṛndāvanavarṇane | vṛndāvanavarṇanāni |
Instrumental | vṛndāvanavarṇanena | vṛndāvanavarṇanābhyām | vṛndāvanavarṇanaiḥ |
Dative | vṛndāvanavarṇanāya | vṛndāvanavarṇanābhyām | vṛndāvanavarṇanebhyaḥ |
Ablative | vṛndāvanavarṇanāt | vṛndāvanavarṇanābhyām | vṛndāvanavarṇanebhyaḥ |
Genitive | vṛndāvanavarṇanasya | vṛndāvanavarṇanayoḥ | vṛndāvanavarṇanānām |
Locative | vṛndāvanavarṇane | vṛndāvanavarṇanayoḥ | vṛndāvanavarṇaneṣu |