Declension table of ?vṛndāvanarahasya

Deva

NeuterSingularDualPlural
Nominativevṛndāvanarahasyam vṛndāvanarahasye vṛndāvanarahasyāni
Vocativevṛndāvanarahasya vṛndāvanarahasye vṛndāvanarahasyāni
Accusativevṛndāvanarahasyam vṛndāvanarahasye vṛndāvanarahasyāni
Instrumentalvṛndāvanarahasyena vṛndāvanarahasyābhyām vṛndāvanarahasyaiḥ
Dativevṛndāvanarahasyāya vṛndāvanarahasyābhyām vṛndāvanarahasyebhyaḥ
Ablativevṛndāvanarahasyāt vṛndāvanarahasyābhyām vṛndāvanarahasyebhyaḥ
Genitivevṛndāvanarahasyasya vṛndāvanarahasyayoḥ vṛndāvanarahasyānām
Locativevṛndāvanarahasye vṛndāvanarahasyayoḥ vṛndāvanarahasyeṣu

Compound vṛndāvanarahasya -

Adverb -vṛndāvanarahasyam -vṛndāvanarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria