Declension table of ?vṛndāvanapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativevṛndāvanapratiṣṭhā vṛndāvanapratiṣṭhe vṛndāvanapratiṣṭhāḥ
Vocativevṛndāvanapratiṣṭhe vṛndāvanapratiṣṭhe vṛndāvanapratiṣṭhāḥ
Accusativevṛndāvanapratiṣṭhām vṛndāvanapratiṣṭhe vṛndāvanapratiṣṭhāḥ
Instrumentalvṛndāvanapratiṣṭhayā vṛndāvanapratiṣṭhābhyām vṛndāvanapratiṣṭhābhiḥ
Dativevṛndāvanapratiṣṭhāyai vṛndāvanapratiṣṭhābhyām vṛndāvanapratiṣṭhābhyaḥ
Ablativevṛndāvanapratiṣṭhāyāḥ vṛndāvanapratiṣṭhābhyām vṛndāvanapratiṣṭhābhyaḥ
Genitivevṛndāvanapratiṣṭhāyāḥ vṛndāvanapratiṣṭhayoḥ vṛndāvanapratiṣṭhānām
Locativevṛndāvanapratiṣṭhāyām vṛndāvanapratiṣṭhayoḥ vṛndāvanapratiṣṭhāsu

Adverb -vṛndāvanapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria