Declension table of ?vṛndāvanakāvya

Deva

NeuterSingularDualPlural
Nominativevṛndāvanakāvyam vṛndāvanakāvye vṛndāvanakāvyāni
Vocativevṛndāvanakāvya vṛndāvanakāvye vṛndāvanakāvyāni
Accusativevṛndāvanakāvyam vṛndāvanakāvye vṛndāvanakāvyāni
Instrumentalvṛndāvanakāvyena vṛndāvanakāvyābhyām vṛndāvanakāvyaiḥ
Dativevṛndāvanakāvyāya vṛndāvanakāvyābhyām vṛndāvanakāvyebhyaḥ
Ablativevṛndāvanakāvyāt vṛndāvanakāvyābhyām vṛndāvanakāvyebhyaḥ
Genitivevṛndāvanakāvyasya vṛndāvanakāvyayoḥ vṛndāvanakāvyānām
Locativevṛndāvanakāvye vṛndāvanakāvyayoḥ vṛndāvanakāvyeṣu

Compound vṛndāvanakāvya -

Adverb -vṛndāvanakāvyam -vṛndāvanakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria