Declension table of ?vṛndāvanadeva

Deva

MasculineSingularDualPlural
Nominativevṛndāvanadevaḥ vṛndāvanadevau vṛndāvanadevāḥ
Vocativevṛndāvanadeva vṛndāvanadevau vṛndāvanadevāḥ
Accusativevṛndāvanadevam vṛndāvanadevau vṛndāvanadevān
Instrumentalvṛndāvanadevena vṛndāvanadevābhyām vṛndāvanadevaiḥ vṛndāvanadevebhiḥ
Dativevṛndāvanadevāya vṛndāvanadevābhyām vṛndāvanadevebhyaḥ
Ablativevṛndāvanadevāt vṛndāvanadevābhyām vṛndāvanadevebhyaḥ
Genitivevṛndāvanadevasya vṛndāvanadevayoḥ vṛndāvanadevānām
Locativevṛndāvanadeve vṛndāvanadevayoḥ vṛndāvanadeveṣu

Compound vṛndāvanadeva -

Adverb -vṛndāvanadevam -vṛndāvanadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria