Declension table of ?vṛndāvanākhyāna

Deva

NeuterSingularDualPlural
Nominativevṛndāvanākhyānam vṛndāvanākhyāne vṛndāvanākhyānāni
Vocativevṛndāvanākhyāna vṛndāvanākhyāne vṛndāvanākhyānāni
Accusativevṛndāvanākhyānam vṛndāvanākhyāne vṛndāvanākhyānāni
Instrumentalvṛndāvanākhyānena vṛndāvanākhyānābhyām vṛndāvanākhyānaiḥ
Dativevṛndāvanākhyānāya vṛndāvanākhyānābhyām vṛndāvanākhyānebhyaḥ
Ablativevṛndāvanākhyānāt vṛndāvanākhyānābhyām vṛndāvanākhyānebhyaḥ
Genitivevṛndāvanākhyānasya vṛndāvanākhyānayoḥ vṛndāvanākhyānānām
Locativevṛndāvanākhyāne vṛndāvanākhyānayoḥ vṛndāvanākhyāneṣu

Compound vṛndāvanākhyāna -

Adverb -vṛndāvanākhyānam -vṛndāvanākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria