Declension table of vṛndāvana

Deva

NeuterSingularDualPlural
Nominativevṛndāvanam vṛndāvane vṛndāvanāni
Vocativevṛndāvana vṛndāvane vṛndāvanāni
Accusativevṛndāvanam vṛndāvane vṛndāvanāni
Instrumentalvṛndāvanena vṛndāvanābhyām vṛndāvanaiḥ
Dativevṛndāvanāya vṛndāvanābhyām vṛndāvanebhyaḥ
Ablativevṛndāvanāt vṛndāvanābhyām vṛndāvanebhyaḥ
Genitivevṛndāvanasya vṛndāvanayoḥ vṛndāvanānām
Locativevṛndāvane vṛndāvanayoḥ vṛndāvaneṣu

Compound vṛndāvana -

Adverb -vṛndāvanam -vṛndāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria