Declension table of vṛndāvana

Deva

MasculineSingularDualPlural
Nominativevṛndāvanaḥ vṛndāvanau vṛndāvanāḥ
Vocativevṛndāvana vṛndāvanau vṛndāvanāḥ
Accusativevṛndāvanam vṛndāvanau vṛndāvanān
Instrumentalvṛndāvanena vṛndāvanābhyām vṛndāvanaiḥ vṛndāvanebhiḥ
Dativevṛndāvanāya vṛndāvanābhyām vṛndāvanebhyaḥ
Ablativevṛndāvanāt vṛndāvanābhyām vṛndāvanebhyaḥ
Genitivevṛndāvanasya vṛndāvanayoḥ vṛndāvanānām
Locativevṛndāvane vṛndāvanayoḥ vṛndāvaneṣu

Compound vṛndāvana -

Adverb -vṛndāvanam -vṛndāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria