Declension table of ?vṛndāraṇya

Deva

NeuterSingularDualPlural
Nominativevṛndāraṇyam vṛndāraṇye vṛndāraṇyāni
Vocativevṛndāraṇya vṛndāraṇye vṛndāraṇyāni
Accusativevṛndāraṇyam vṛndāraṇye vṛndāraṇyāni
Instrumentalvṛndāraṇyena vṛndāraṇyābhyām vṛndāraṇyaiḥ
Dativevṛndāraṇyāya vṛndāraṇyābhyām vṛndāraṇyebhyaḥ
Ablativevṛndāraṇyāt vṛndāraṇyābhyām vṛndāraṇyebhyaḥ
Genitivevṛndāraṇyasya vṛndāraṇyayoḥ vṛndāraṇyānām
Locativevṛndāraṇye vṛndāraṇyayoḥ vṛndāraṇyeṣu

Compound vṛndāraṇya -

Adverb -vṛndāraṇyam -vṛndāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria