Declension table of vṛndāra

Deva

NeuterSingularDualPlural
Nominativevṛndāram vṛndāre vṛndārāṇi
Vocativevṛndāra vṛndāre vṛndārāṇi
Accusativevṛndāram vṛndāre vṛndārāṇi
Instrumentalvṛndāreṇa vṛndārābhyām vṛndāraiḥ
Dativevṛndārāya vṛndārābhyām vṛndārebhyaḥ
Ablativevṛndārāt vṛndārābhyām vṛndārebhyaḥ
Genitivevṛndārasya vṛndārayoḥ vṛndārāṇām
Locativevṛndāre vṛndārayoḥ vṛndāreṣu

Compound vṛndāra -

Adverb -vṛndāram -vṛndārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria