Declension table of vṛndā

Deva

FeminineSingularDualPlural
Nominativevṛndā vṛnde vṛndāḥ
Vocativevṛnde vṛnde vṛndāḥ
Accusativevṛndām vṛnde vṛndāḥ
Instrumentalvṛndayā vṛndābhyām vṛndābhiḥ
Dativevṛndāyai vṛndābhyām vṛndābhyaḥ
Ablativevṛndāyāḥ vṛndābhyām vṛndābhyaḥ
Genitivevṛndāyāḥ vṛndayoḥ vṛndānām
Locativevṛndāyām vṛndayoḥ vṛndāsu

Adverb -vṛndam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria