Declension table of vṛnda

Deva

MasculineSingularDualPlural
Nominativevṛndaḥ vṛndau vṛndāḥ
Vocativevṛnda vṛndau vṛndāḥ
Accusativevṛndam vṛndau vṛndān
Instrumentalvṛndena vṛndābhyām vṛndaiḥ vṛndebhiḥ
Dativevṛndāya vṛndābhyām vṛndebhyaḥ
Ablativevṛndāt vṛndābhyām vṛndebhyaḥ
Genitivevṛndasya vṛndayoḥ vṛndānām
Locativevṛnde vṛndayoḥ vṛndeṣu

Compound vṛnda -

Adverb -vṛndam -vṛndāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria