Declension table of vṛkta

Deva

MasculineSingularDualPlural
Nominativevṛktaḥ vṛktau vṛktāḥ
Vocativevṛkta vṛktau vṛktāḥ
Accusativevṛktam vṛktau vṛktān
Instrumentalvṛktena vṛktābhyām vṛktaiḥ vṛktebhiḥ
Dativevṛktāya vṛktābhyām vṛktebhyaḥ
Ablativevṛktāt vṛktābhyām vṛktebhyaḥ
Genitivevṛktasya vṛktayoḥ vṛktānām
Locativevṛkte vṛktayoḥ vṛkteṣu

Compound vṛkta -

Adverb -vṛktam -vṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria