Declension table of ?vṛkka

Deva

MasculineSingularDualPlural
Nominativevṛkkaḥ vṛkkau vṛkkāḥ
Vocativevṛkka vṛkkau vṛkkāḥ
Accusativevṛkkam vṛkkau vṛkkān
Instrumentalvṛkkeṇa vṛkkābhyām vṛkkaiḥ vṛkkebhiḥ
Dativevṛkkāya vṛkkābhyām vṛkkebhyaḥ
Ablativevṛkkāt vṛkkābhyām vṛkkebhyaḥ
Genitivevṛkkasya vṛkkayoḥ vṛkkāṇām
Locativevṛkke vṛkkayoḥ vṛkkeṣu

Compound vṛkka -

Adverb -vṛkkam -vṛkkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria