Declension table of ?vṛkavālā

Deva

FeminineSingularDualPlural
Nominativevṛkavālā vṛkavāle vṛkavālāḥ
Vocativevṛkavāle vṛkavāle vṛkavālāḥ
Accusativevṛkavālām vṛkavāle vṛkavālāḥ
Instrumentalvṛkavālayā vṛkavālābhyām vṛkavālābhiḥ
Dativevṛkavālāyai vṛkavālābhyām vṛkavālābhyaḥ
Ablativevṛkavālāyāḥ vṛkavālābhyām vṛkavālābhyaḥ
Genitivevṛkavālāyāḥ vṛkavālayoḥ vṛkavālānām
Locativevṛkavālāyām vṛkavālayoḥ vṛkavālāsu

Adverb -vṛkavālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria