Declension table of ?vṛkati

Deva

MasculineSingularDualPlural
Nominativevṛkatiḥ vṛkatī vṛkatayaḥ
Vocativevṛkate vṛkatī vṛkatayaḥ
Accusativevṛkatim vṛkatī vṛkatīn
Instrumentalvṛkatinā vṛkatibhyām vṛkatibhiḥ
Dativevṛkataye vṛkatibhyām vṛkatibhyaḥ
Ablativevṛkateḥ vṛkatibhyām vṛkatibhyaḥ
Genitivevṛkateḥ vṛkatyoḥ vṛkatīnām
Locativevṛkatau vṛkatyoḥ vṛkatiṣu

Compound vṛkati -

Adverb -vṛkati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria