Declension table of ?vṛkasthala

Deva

NeuterSingularDualPlural
Nominativevṛkasthalam vṛkasthale vṛkasthalāni
Vocativevṛkasthala vṛkasthale vṛkasthalāni
Accusativevṛkasthalam vṛkasthale vṛkasthalāni
Instrumentalvṛkasthalena vṛkasthalābhyām vṛkasthalaiḥ
Dativevṛkasthalāya vṛkasthalābhyām vṛkasthalebhyaḥ
Ablativevṛkasthalāt vṛkasthalābhyām vṛkasthalebhyaḥ
Genitivevṛkasthalasya vṛkasthalayoḥ vṛkasthalānām
Locativevṛkasthale vṛkasthalayoḥ vṛkasthaleṣu

Compound vṛkasthala -

Adverb -vṛkasthalam -vṛkasthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria