Declension table of ?vṛkaprekṣin

Deva

MasculineSingularDualPlural
Nominativevṛkaprekṣī vṛkaprekṣiṇau vṛkaprekṣiṇaḥ
Vocativevṛkaprekṣin vṛkaprekṣiṇau vṛkaprekṣiṇaḥ
Accusativevṛkaprekṣiṇam vṛkaprekṣiṇau vṛkaprekṣiṇaḥ
Instrumentalvṛkaprekṣiṇā vṛkaprekṣibhyām vṛkaprekṣibhiḥ
Dativevṛkaprekṣiṇe vṛkaprekṣibhyām vṛkaprekṣibhyaḥ
Ablativevṛkaprekṣiṇaḥ vṛkaprekṣibhyām vṛkaprekṣibhyaḥ
Genitivevṛkaprekṣiṇaḥ vṛkaprekṣiṇoḥ vṛkaprekṣiṇām
Locativevṛkaprekṣiṇi vṛkaprekṣiṇoḥ vṛkaprekṣiṣu

Compound vṛkaprekṣi -

Adverb -vṛkaprekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria